वेचक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेचकः
वेचकौ
वेचकाः
സംബോധന
वेचक
वेचकौ
वेचकाः
ദ്വിതീയാ
वेचकम्
वेचकौ
वेचकान्
തൃതീയാ
वेचकेन
वेचकाभ्याम्
वेचकैः
ചതുർഥീ
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
പഞ്ചമീ
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
ഷഷ്ഠീ
वेचकस्य
वेचकयोः
वेचकानाम्
സപ്തമീ
वेचके
वेचकयोः
वेचकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेचकः
वेचकौ
वेचकाः
സംബോധന
वेचक
वेचकौ
वेचकाः
ദ്വിതീയാ
वेचकम्
वेचकौ
वेचकान्
തൃതീയാ
वेचकेन
वेचकाभ्याम्
वेचकैः
ചതുർഥീ
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
പഞ്ചമീ
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
ഷഷ്ഠീ
वेचकस्य
वेचकयोः
वेचकानाम्
സപ്തമീ
वेचके
वेचकयोः
वेचकेषु
മറ്റുള്ളവ