वेचक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेचकः
वेचकौ
वेचकाः
સંબોધન
वेचक
वेचकौ
वेचकाः
દ્વિતીયા
वेचकम्
वेचकौ
वेचकान्
તૃતીયા
वेचकेन
वेचकाभ्याम्
वेचकैः
ચતુર્થી
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
પંચમી
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
ષષ્ઠી
वेचकस्य
वेचकयोः
वेचकानाम्
સપ્તમી
वेचके
वेचकयोः
वेचकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेचकः
वेचकौ
वेचकाः
સંબોધન
वेचक
वेचकौ
वेचकाः
દ્વિતીયા
वेचकम्
वेचकौ
वेचकान्
તૃતીયા
वेचकेन
वेचकाभ्याम्
वेचकैः
ચતુર્થી
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
પંચમી
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
ષષ્ઠી
वेचकस्य
वेचकयोः
वेचकानाम्
સપ્તમી
वेचके
वेचकयोः
वेचकेषु
અન્ય