वेक्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेक्यः
वेक्यौ
वेक्याः
સંબોધન
वेक्य
वेक्यौ
वेक्याः
દ્વિતીયા
वेक्यम्
वेक्यौ
वेक्यान्
તૃતીયા
वेक्येन
वेक्याभ्याम्
वेक्यैः
ચતુર્થી
वेक्याय
वेक्याभ्याम्
वेक्येभ्यः
પંચમી
वेक्यात् / वेक्याद्
वेक्याभ्याम्
वेक्येभ्यः
ષષ્ઠી
वेक्यस्य
वेक्ययोः
वेक्यानाम्
સપ્તમી
वेक्ये
वेक्ययोः
वेक्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेक्यः
वेक्यौ
वेक्याः
સંબોધન
वेक्य
वेक्यौ
वेक्याः
દ્વિતીયા
वेक्यम्
वेक्यौ
वेक्यान्
તૃતીયા
वेक्येन
वेक्याभ्याम्
वेक्यैः
ચતુર્થી
वेक्याय
वेक्याभ्याम्
वेक्येभ्यः
પંચમી
वेक्यात् / वेक्याद्
वेक्याभ्याम्
वेक्येभ्यः
ષષ્ઠી
वेक्यस्य
वेक्ययोः
वेक्यानाम्
સપ્તમી
वेक्ये
वेक्ययोः
वेक्येषु


અન્ય