वेक्तव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
സംബോധന
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
ദ്വിതീയാ
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
തൃതീയാ
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
ചതുർഥീ
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
പഞ്ചമീ
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
ഷഷ്ഠീ
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
സപ്തമീ
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
സംബോധന
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
ദ്വിതീയാ
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
തൃതീയാ
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
ചതുർഥീ
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
പഞ്ചമീ
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
ഷഷ്ഠീ
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
സപ്തമീ
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु


മറ്റുള്ളവ