वृह्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वृह्यः
वृह्यौ
वृह्याः
സംബോധന
वृह्य
वृह्यौ
वृह्याः
ദ്വിതീയാ
वृह्यम्
वृह्यौ
वृह्यान्
തൃതീയാ
वृह्येण
वृह्याभ्याम्
वृह्यैः
ചതുർഥീ
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
പഞ്ചമീ
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
ഷഷ്ഠീ
वृह्यस्य
वृह्ययोः
वृह्याणाम्
സപ്തമീ
वृह्ये
वृह्ययोः
वृह्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वृह्यः
वृह्यौ
वृह्याः
സംബോധന
वृह्य
वृह्यौ
वृह्याः
ദ്വിതീയാ
वृह्यम्
वृह्यौ
वृह्यान्
തൃതീയാ
वृह्येण
वृह्याभ्याम्
वृह्यैः
ചതുർഥീ
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
പഞ്ചമീ
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
ഷഷ്ഠീ
वृह्यस्य
वृह्ययोः
वृह्याणाम्
സപ്തമീ
वृह्ये
वृह्ययोः
वृह्येषु


മറ്റുള്ളവ