वृह શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृहः
वृहौ
वृहाः
સંબોધન
वृह
वृहौ
वृहाः
દ્વિતીયા
वृहम्
वृहौ
वृहान्
તૃતીયા
वृहेण
वृहाभ्याम्
वृहैः
ચતુર્થી
वृहाय
वृहाभ्याम्
वृहेभ्यः
પંચમી
वृहात् / वृहाद्
वृहाभ्याम्
वृहेभ्यः
ષષ્ઠી
वृहस्य
वृहयोः
वृहाणाम्
સપ્તમી
वृहे
वृहयोः
वृहेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वृहः
वृहौ
वृहाः
સંબોધન
वृह
वृहौ
वृहाः
દ્વિતીયા
वृहम्
वृहौ
वृहान्
તૃતીયા
वृहेण
वृहाभ्याम्
वृहैः
ચતુર્થી
वृहाय
वृहाभ्याम्
वृहेभ्यः
પંચમી
वृहात् / वृहाद्
वृहाभ्याम्
वृहेभ्यः
ષષ્ઠી
वृहस्य
वृहयोः
वृहाणाम्
સપ્તમી
वृहे
वृहयोः
वृहेषु
અન્ય