वृष्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वृष्यः
वृष्यौ
वृष्याः
സംബോധന
वृष्य
वृष्यौ
वृष्याः
ദ്വിതീയാ
वृष्यम्
वृष्यौ
वृष्यान्
തൃതീയാ
वृष्येण
वृष्याभ्याम्
वृष्यैः
ചതുർഥീ
वृष्याय
वृष्याभ्याम्
वृष्येभ्यः
പഞ്ചമീ
वृष्यात् / वृष्याद्
वृष्याभ्याम्
वृष्येभ्यः
ഷഷ്ഠീ
वृष्यस्य
वृष्ययोः
वृष्याणाम्
സപ്തമീ
वृष्ये
वृष्ययोः
वृष्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वृष्यः
वृष्यौ
वृष्याः
സംബോധന
वृष्य
वृष्यौ
वृष्याः
ദ്വിതീയാ
वृष्यम्
वृष्यौ
वृष्यान्
തൃതീയാ
वृष्येण
वृष्याभ्याम्
वृष्यैः
ചതുർഥീ
वृष्याय
वृष्याभ्याम्
वृष्येभ्यः
പഞ്ചമീ
वृष्यात् / वृष्याद्
वृष्याभ्याम्
वृष्येभ्यः
ഷഷ്ഠീ
वृष्यस्य
वृष्ययोः
वृष्याणाम्
സപ്തമീ
वृष्ये
वृष्ययोः
वृष्येषु


മറ്റുള്ളവ