वृष्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृष्यः
वृष्यौ
वृष्याः
સંબોધન
वृष्य
वृष्यौ
वृष्याः
દ્વિતીયા
वृष्यम्
वृष्यौ
वृष्यान्
તૃતીયા
वृष्येण
वृष्याभ्याम्
वृष्यैः
ચતુર્થી
वृष्याय
वृष्याभ्याम्
वृष्येभ्यः
પંચમી
वृष्यात् / वृष्याद्
वृष्याभ्याम्
वृष्येभ्यः
ષષ્ઠી
वृष्यस्य
वृष्ययोः
वृष्याणाम्
સપ્તમી
वृष्ये
वृष्ययोः
वृष्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वृष्यः
वृष्यौ
वृष्याः
સંબોધન
वृष्य
वृष्यौ
वृष्याः
દ્વિતીયા
वृष्यम्
वृष्यौ
वृष्यान्
તૃતીયા
वृष्येण
वृष्याभ्याम्
वृष्यैः
ચતુર્થી
वृष्याय
वृष्याभ्याम्
वृष्येभ्यः
પંચમી
वृष्यात् / वृष्याद्
वृष्याभ्याम्
वृष्येभ्यः
ષષ્ઠી
वृष्यस्य
वृष्ययोः
वृष्याणाम्
સપ્તમી
वृष्ये
वृष्ययोः
वृष्येषु
અન્ય