वृश्चिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
സംബോധന
वृश्चिक
वृश्चिकौ
वृश्चिकाः
ദ്വിതീയാ
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
തൃതീയാ
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
ചതുർഥീ
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
പഞ്ചമീ
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
ഷഷ്ഠീ
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
സപ്തമീ
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
സംബോധന
वृश्चिक
वृश्चिकौ
वृश्चिकाः
ദ്വിതീയാ
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
തൃതീയാ
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
ചതുർഥീ
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
പഞ്ചമീ
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
ഷഷ്ഠീ
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
സപ്തമീ
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु