वृश्चिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
સંબોધન
वृश्चिक
वृश्चिकौ
वृश्चिकाः
દ્વિતીયા
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
તૃતીયા
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
ચતુર્થી
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
પંચમી
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
ષષ્ઠી
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
સપ્તમી
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
સંબોધન
वृश्चिक
वृश्चिकौ
वृश्चिकाः
દ્વિતીયા
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
તૃતીયા
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
ચતુર્થી
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
પંચમી
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
ષષ્ઠી
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
સપ્તમી
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु