वृन्द શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृन्दः
वृन्दौ
वृन्दाः
સંબોધન
वृन्द
वृन्दौ
वृन्दाः
દ્વિતીયા
वृन्दम्
वृन्दौ
वृन्दान्
તૃતીયા
वृन्देन
वृन्दाभ्याम्
वृन्दैः
ચતુર્થી
वृन्दाय
वृन्दाभ्याम्
वृन्देभ्यः
પંચમી
वृन्दात् / वृन्दाद्
वृन्दाभ्याम्
वृन्देभ्यः
ષષ્ઠી
वृन्दस्य
वृन्दयोः
वृन्दानाम्
સપ્તમી
वृन्दे
वृन्दयोः
वृन्देषु
એક.
દ્વિ
બહુ.
પ્રથમા
वृन्दः
वृन्दौ
वृन्दाः
સંબોધન
वृन्द
वृन्दौ
वृन्दाः
દ્વિતીયા
वृन्दम्
वृन्दौ
वृन्दान्
તૃતીયા
वृन्देन
वृन्दाभ्याम्
वृन्दैः
ચતુર્થી
वृन्दाय
वृन्दाभ्याम्
वृन्देभ्यः
પંચમી
वृन्दात् / वृन्दाद्
वृन्दाभ्याम्
वृन्देभ्यः
ષષ્ઠી
वृन्दस्य
वृन्दयोः
वृन्दानाम्
સપ્તમી
वृन्दे
वृन्दयोः
वृन्देषु
અન્ય