वृन्ताक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वृन्ताकः
वृन्ताकौ
वृन्ताकाः
സംബോധന
वृन्ताक
वृन्ताकौ
वृन्ताकाः
ദ്വിതീയാ
वृन्ताकम्
वृन्ताकौ
वृन्ताकान्
തൃതീയാ
वृन्ताकेन
वृन्ताकाभ्याम्
वृन्ताकैः
ചതുർഥീ
वृन्ताकाय
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
പഞ്ചമീ
वृन्ताकात् / वृन्ताकाद्
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
ഷഷ്ഠീ
वृन्ताकस्य
वृन्ताकयोः
वृन्ताकानाम्
സപ്തമീ
वृन्ताके
वृन्ताकयोः
वृन्ताकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वृन्ताकः
वृन्ताकौ
वृन्ताकाः
സംബോധന
वृन्ताक
वृन्ताकौ
वृन्ताकाः
ദ്വിതീയാ
वृन्ताकम्
वृन्ताकौ
वृन्ताकान्
തൃതീയാ
वृन्ताकेन
वृन्ताकाभ्याम्
वृन्ताकैः
ചതുർഥീ
वृन्ताकाय
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
പഞ്ചമീ
वृन्ताकात् / वृन्ताकाद्
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
ഷഷ്ഠീ
वृन्ताकस्य
वृन्ताकयोः
वृन्ताकानाम्
സപ്തമീ
वृन्ताके
वृन्ताकयोः
वृन्ताकेषु
മറ്റുള്ളവ