वृन्ताक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृन्ताकः
वृन्ताकौ
वृन्ताकाः
સંબોધન
वृन्ताक
वृन्ताकौ
वृन्ताकाः
દ્વિતીયા
वृन्ताकम्
वृन्ताकौ
वृन्ताकान्
તૃતીયા
वृन्ताकेन
वृन्ताकाभ्याम्
वृन्ताकैः
ચતુર્થી
वृन्ताकाय
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
પંચમી
वृन्ताकात् / वृन्ताकाद्
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
ષષ્ઠી
वृन्ताकस्य
वृन्ताकयोः
वृन्ताकानाम्
સપ્તમી
वृन्ताके
वृन्ताकयोः
वृन्ताकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वृन्ताकः
वृन्ताकौ
वृन्ताकाः
સંબોધન
वृन्ताक
वृन्ताकौ
वृन्ताकाः
દ્વિતીયા
वृन्ताकम्
वृन्ताकौ
वृन्ताकान्
તૃતીયા
वृन्ताकेन
वृन्ताकाभ्याम्
वृन्ताकैः
ચતુર્થી
वृन्ताकाय
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
પંચમી
वृन्ताकात् / वृन्ताकाद्
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
ષષ્ઠી
वृन्ताकस्य
वृन्ताकयोः
वृन्ताकानाम्
સપ્તમી
वृन्ताके
वृन्ताकयोः
वृन्ताकेषु
અન્ય