वृध्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृध्यः
वृध्यौ
वृध्याः
સંબોધન
वृध्य
वृध्यौ
वृध्याः
દ્વિતીયા
वृध्यम्
वृध्यौ
वृध्यान्
તૃતીયા
वृध्येन
वृध्याभ्याम्
वृध्यैः
ચતુર્થી
वृध्याय
वृध्याभ्याम्
वृध्येभ्यः
પંચમી
वृध्यात् / वृध्याद्
वृध्याभ्याम्
वृध्येभ्यः
ષષ્ઠી
वृध्यस्य
वृध्ययोः
वृध्यानाम्
સપ્તમી
वृध्ये
वृध्ययोः
वृध्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वृध्यः
वृध्यौ
वृध्याः
સંબોધન
वृध्य
वृध्यौ
वृध्याः
દ્વિતીયા
वृध्यम्
वृध्यौ
वृध्यान्
તૃતીયા
वृध्येन
वृध्याभ्याम्
वृध्यैः
ચતુર્થી
वृध्याय
वृध्याभ्याम्
वृध्येभ्यः
પંચમી
वृध्यात् / वृध्याद्
वृध्याभ्याम्
वृध्येभ्यः
ષષ્ઠી
वृध्यस्य
वृध्ययोः
वृध्यानाम्
સપ્તમી
वृध्ये
वृध्ययोः
वृध्येषु
અન્ય