वृध શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृधः
वृधौ
वृधाः
સંબોધન
वृध
वृधौ
वृधाः
દ્વિતીયા
वृधम्
वृधौ
वृधान्
તૃતીયા
वृधेन
वृधाभ्याम्
वृधैः
ચતુર્થી
वृधाय
वृधाभ्याम्
वृधेभ्यः
પંચમી
वृधात् / वृधाद्
वृधाभ्याम्
वृधेभ्यः
ષષ્ઠી
वृधस्य
वृधयोः
वृधानाम्
સપ્તમી
वृधे
वृधयोः
वृधेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वृधः
वृधौ
वृधाः
સંબોધન
वृध
वृधौ
वृधाः
દ્વિતીયા
वृधम्
वृधौ
वृधान्
તૃતીયા
वृधेन
वृधाभ्याम्
वृधैः
ચતુર્થી
वृधाय
वृधाभ्याम्
वृधेभ्यः
પંચમી
वृधात् / वृधाद्
वृधाभ्याम्
वृधेभ्यः
ષષ્ઠી
वृधस्य
वृधयोः
वृधानाम्
સપ્તમી
वृधे
वृधयोः
वृधेषु
અન્ય