वृत्रघ्न ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
സംബോധന
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
ദ്വിതീയാ
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
തൃതീയാ
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
ചതുർഥീ
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
പഞ്ചമീ
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
ഷഷ്ഠീ
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
സപ്തമീ
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
സംബോധന
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
ദ്വിതീയാ
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
തൃതീയാ
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
ചതുർഥീ
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
പഞ്ചമീ
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
ഷഷ്ഠീ
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
സപ്തമീ
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु