वृत्यमान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृत्यमानः
वृत्यमानौ
वृत्यमानाः
સંબોધન
वृत्यमान
वृत्यमानौ
वृत्यमानाः
દ્વિતીયા
वृत्यमानम्
वृत्यमानौ
वृत्यमानान्
તૃતીયા
वृत्यमानेन
वृत्यमानाभ्याम्
वृत्यमानैः
ચતુર્થી
वृत्यमानाय
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
પંચમી
वृत्यमानात् / वृत्यमानाद्
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
ષષ્ઠી
वृत्यमानस्य
वृत्यमानयोः
वृत्यमानानाम्
સપ્તમી
वृत्यमाने
वृत्यमानयोः
वृत्यमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वृत्यमानः
वृत्यमानौ
वृत्यमानाः
સંબોધન
वृत्यमान
वृत्यमानौ
वृत्यमानाः
દ્વિતીયા
वृत्यमानम्
वृत्यमानौ
वृत्यमानान्
તૃતીયા
वृत्यमानेन
वृत्यमानाभ्याम्
वृत्यमानैः
ચતુર્થી
वृत्यमानाय
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
પંચમી
वृत्यमानात् / वृत्यमानाद्
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
ષષ્ઠી
वृत्यमानस्य
वृत्यमानयोः
वृत्यमानानाम्
સપ્તમી
वृत्यमाने
वृत्यमानयोः
वृत्यमानेषु


અન્ય