वृञ्ज्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वृञ्ज्यः
वृञ्ज्यौ
वृञ्ज्याः
സംബോധന
वृञ्ज्य
वृञ्ज्यौ
वृञ्ज्याः
ദ്വിതീയാ
वृञ्ज्यम्
वृञ्ज्यौ
वृञ्ज्यान्
തൃതീയാ
वृञ्ज्येन
वृञ्ज्याभ्याम्
वृञ्ज्यैः
ചതുർഥീ
वृञ्ज्याय
वृञ्ज्याभ्याम्
वृञ्ज्येभ्यः
പഞ്ചമീ
वृञ्ज्यात् / वृञ्ज्याद्
वृञ्ज्याभ्याम्
वृञ्ज्येभ्यः
ഷഷ്ഠീ
वृञ्ज्यस्य
वृञ्ज्ययोः
वृञ्ज्यानाम्
സപ്തമീ
वृञ्ज्ये
वृञ्ज्ययोः
वृञ्ज्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वृञ्ज्यः
वृञ्ज्यौ
वृञ्ज्याः
സംബോധന
वृञ्ज्य
वृञ्ज्यौ
वृञ्ज्याः
ദ്വിതീയാ
वृञ्ज्यम्
वृञ्ज्यौ
वृञ्ज्यान्
തൃതീയാ
वृञ्ज्येन
वृञ्ज्याभ्याम्
वृञ्ज्यैः
ചതുർഥീ
वृञ्ज्याय
वृञ्ज्याभ्याम्
वृञ्ज्येभ्यः
പഞ്ചമീ
वृञ्ज्यात् / वृञ्ज्याद्
वृञ्ज्याभ्याम्
वृञ्ज्येभ्यः
ഷഷ്ഠീ
वृञ्ज्यस्य
वृञ्ज्ययोः
वृञ्ज्यानाम्
സപ്തമീ
वृञ्ज्ये
वृञ्ज्ययोः
वृञ्ज्येषु
മറ്റുള്ളവ