वृञ्जितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
സംബോധന
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
ദ്വിതീയാ
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
തൃതീയാ
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
ചതുർഥീ
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
പഞ്ചമീ
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
ഷഷ്ഠീ
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
സപ്തമീ
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
സംബോധന
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
ദ്വിതീയാ
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
തൃതീയാ
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
ചതുർഥീ
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
പഞ്ചമീ
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
ഷഷ്ഠീ
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
സപ്തമീ
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु
മറ്റുള്ളവ