वृजिन ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वृजिनः
वृजिनौ
वृजिनाः
സംബോധന
वृजिन
वृजिनौ
वृजिनाः
ദ്വിതീയാ
वृजिनम्
वृजिनौ
वृजिनान्
തൃതീയാ
वृजिनेन
वृजिनाभ्याम्
वृजिनैः
ചതുർഥീ
वृजिनाय
वृजिनाभ्याम्
वृजिनेभ्यः
പഞ്ചമീ
वृजिनात् / वृजिनाद्
वृजिनाभ्याम्
वृजिनेभ्यः
ഷഷ്ഠീ
वृजिनस्य
वृजिनयोः
वृजिनानाम्
സപ്തമീ
वृजिने
वृजिनयोः
वृजिनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वृजिनः
वृजिनौ
वृजिनाः
സംബോധന
वृजिन
वृजिनौ
वृजिनाः
ദ്വിതീയാ
वृजिनम्
वृजिनौ
वृजिनान्
തൃതീയാ
वृजिनेन
वृजिनाभ्याम्
वृजिनैः
ചതുർഥീ
वृजिनाय
वृजिनाभ्याम्
वृजिनेभ्यः
പഞ്ചമീ
वृजिनात् / वृजिनाद्
वृजिनाभ्याम्
वृजिनेभ्यः
ഷഷ്ഠീ
वृजिनस्य
वृजिनयोः
वृजिनानाम्
സപ്തമീ
वृजिने
वृजिनयोः
वृजिनेषु


മറ്റുള്ളവ