वृक्षित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृक्षितः
वृक्षितौ
वृक्षिताः
સંબોધન
वृक्षित
वृक्षितौ
वृक्षिताः
દ્વિતીયા
वृक्षितम्
वृक्षितौ
वृक्षितान्
તૃતીયા
वृक्षितेन
वृक्षिताभ्याम्
वृक्षितैः
ચતુર્થી
वृक्षिताय
वृक्षिताभ्याम्
वृक्षितेभ्यः
પંચમી
वृक्षितात् / वृक्षिताद्
वृक्षिताभ्याम्
वृक्षितेभ्यः
ષષ્ઠી
वृक्षितस्य
वृक्षितयोः
वृक्षितानाम्
સપ્તમી
वृक्षिते
वृक्षितयोः
वृक्षितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वृक्षितः
वृक्षितौ
वृक्षिताः
સંબોધન
वृक्षित
वृक्षितौ
वृक्षिताः
દ્વિતીયા
वृक्षितम्
वृक्षितौ
वृक्षितान्
તૃતીયા
वृक्षितेन
वृक्षिताभ्याम्
वृक्षितैः
ચતુર્થી
वृक्षिताय
वृक्षिताभ्याम्
वृक्षितेभ्यः
પંચમી
वृक्षितात् / वृक्षिताद्
वृक्षिताभ्याम्
वृक्षितेभ्यः
ષષ્ઠી
वृक्षितस्य
वृक्षितयोः
वृक्षितानाम्
સપ્તમી
वृक्षिते
वृक्षितयोः
वृक्षितेषु


અન્ય