वृक्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृक्यः
वृक्यौ
वृक्याः
સંબોધન
वृक्य
वृक्यौ
वृक्याः
દ્વિતીયા
वृक्यम्
वृक्यौ
वृक्यान्
તૃતીયા
वृक्येण
वृक्याभ्याम्
वृक्यैः
ચતુર્થી
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
પંચમી
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
ષષ્ઠી
वृक्यस्य
वृक्ययोः
वृक्याणाम्
સપ્તમી
वृक्ये
वृक्ययोः
वृक्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वृक्यः
वृक्यौ
वृक्याः
સંબોધન
वृक्य
वृक्यौ
वृक्याः
દ્વિતીયા
वृक्यम्
वृक्यौ
वृक्यान्
તૃતીયા
वृक्येण
वृक्याभ्याम्
वृक्यैः
ચતુર્થી
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
પંચમી
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
ષષ્ઠી
वृक्यस्य
वृक्ययोः
वृक्याणाम्
સપ્તમી
वृक्ये
वृक्ययोः
वृक्येषु


અન્ય