वृक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वृकः
वृकौ
वृकाः
સંબોધન
वृक
वृकौ
वृकाः
દ્વિતીયા
वृकम्
वृकौ
वृकान्
તૃતીયા
वृकेण
वृकाभ्याम्
वृकैः
ચતુર્થી
वृकाय
वृकाभ्याम्
वृकेभ्यः
પંચમી
वृकात् / वृकाद्
वृकाभ्याम्
वृकेभ्यः
ષષ્ઠી
वृकस्य
वृकयोः
वृकाणाम्
સપ્તમી
वृके
वृकयोः
वृकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वृकः
वृकौ
वृकाः
સંબોધન
वृक
वृकौ
वृकाः
દ્વિતીયા
वृकम्
वृकौ
वृकान्
તૃતીયા
वृकेण
वृकाभ्याम्
वृकैः
ચતુર્થી
वृकाय
वृकाभ्याम्
वृकेभ्यः
પંચમી
वृकात् / वृकाद्
वृकाभ्याम्
वृकेभ्यः
ષષ્ઠી
वृकस्य
वृकयोः
वृकाणाम्
સપ્તમી
वृके
वृकयोः
वृकेषु


અન્ય