वूर्ण શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वूर्णः
वूर्णौ
वूर्णाः
સંબોધન
वूर्ण
वूर्णौ
वूर्णाः
દ્વિતીયા
वूर्णम्
वूर्णौ
वूर्णान्
તૃતીયા
वूर्णेन
वूर्णाभ्याम्
वूर्णैः
ચતુર્થી
वूर्णाय
वूर्णाभ्याम्
वूर्णेभ्यः
પંચમી
वूर्णात् / वूर्णाद्
वूर्णाभ्याम्
वूर्णेभ्यः
ષષ્ઠી
वूर्णस्य
वूर्णयोः
वूर्णानाम्
સપ્તમી
वूर्णे
वूर्णयोः
वूर्णेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वूर्णः
वूर्णौ
वूर्णाः
સંબોધન
वूर्ण
वूर्णौ
वूर्णाः
દ્વિતીયા
वूर्णम्
वूर्णौ
वूर्णान्
તૃતીયા
वूर्णेन
वूर्णाभ्याम्
वूर्णैः
ચતુર્થી
वूर्णाय
वूर्णाभ्याम्
वूर्णेभ्यः
પંચમી
वूर्णात् / वूर्णाद्
वूर्णाभ्याम्
वूर्णेभ्यः
ષષ્ઠી
वूर्णस्य
वूर्णयोः
वूर्णानाम्
સપ્તમી
वूर्णे
वूर्णयोः
वूर्णेषु
અન્ય