वूर्ण শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वूर्णः
वूर्णौ
वूर्णाः
সম্বোধন
वूर्ण
वूर्णौ
वूर्णाः
দ্বিতীয়া
वूर्णम्
वूर्णौ
वूर्णान्
তৃতীয়া
वूर्णेन
वूर्णाभ्याम्
वूर्णैः
চতুৰ্থী
वूर्णाय
वूर्णाभ्याम्
वूर्णेभ्यः
পঞ্চমী
वूर्णात् / वूर्णाद्
वूर्णाभ्याम्
वूर्णेभ्यः
ষষ্ঠী
वूर्णस्य
वूर्णयोः
वूर्णानाम्
সপ্তমী
वूर्णे
वूर्णयोः
वूर्णेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
वूर्णः
वूर्णौ
वूर्णाः
সম্বোধন
वूर्ण
वूर्णौ
वूर्णाः
দ্বিতীয়া
वूर्णम्
वूर्णौ
वूर्णान्
তৃতীয়া
वूर्णेन
वूर्णाभ्याम्
वूर्णैः
চতুৰ্থী
वूर्णाय
वूर्णाभ्याम्
वूर्णेभ्यः
পঞ্চমী
वूर्णात् / वूर्णाद्
वूर्णाभ्याम्
वूर्णेभ्यः
ষষ্ঠী
वूर्णस्य
वूर्णयोः
वूर्णानाम्
সপ্তমী
वूर्णे
वूर्णयोः
वूर्णेषु
অন্য