वुसित শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वुसितः
वुसितौ
वुसिताः
সম্বোধন
वुसित
वुसितौ
वुसिताः
দ্বিতীয়া
वुसितम्
वुसितौ
वुसितान्
তৃতীয়া
वुसितेन
वुसिताभ्याम्
वुसितैः
চতুৰ্থী
वुसिताय
वुसिताभ्याम्
वुसितेभ्यः
পঞ্চমী
वुसितात् / वुसिताद्
वुसिताभ्याम्
वुसितेभ्यः
ষষ্ঠী
वुसितस्य
वुसितयोः
वुसितानाम्
সপ্তমী
वुसिते
वुसितयोः
वुसितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वुसितः
वुसितौ
वुसिताः
সম্বোধন
वुसित
वुसितौ
वुसिताः
দ্বিতীয়া
वुसितम्
वुसितौ
वुसितान्
তৃতীয়া
वुसितेन
वुसिताभ्याम्
वुसितैः
চতুৰ্থী
वुसिताय
वुसिताभ्याम्
वुसितेभ्यः
পঞ্চমী
वुसितात् / वुसिताद्
वुसिताभ्याम्
वुसितेभ्यः
ষষ্ঠী
वुसितस्य
वुसितयोः
वुसितानाम्
সপ্তমী
वुसिते
वुसितयोः
वुसितेषु


অন্য