वुस શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वुसः
वुसौ
वुसाः
સંબોધન
वुस
वुसौ
वुसाः
દ્વિતીયા
वुसम्
वुसौ
वुसान्
તૃતીયા
वुसेन
वुसाभ्याम्
वुसैः
ચતુર્થી
वुसाय
वुसाभ्याम्
वुसेभ्यः
પંચમી
वुसात् / वुसाद्
वुसाभ्याम्
वुसेभ्यः
ષષ્ઠી
वुसस्य
वुसयोः
वुसानाम्
સપ્તમી
वुसे
वुसयोः
वुसेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वुसः
वुसौ
वुसाः
સંબોધન
वुस
वुसौ
वुसाः
દ્વિતીયા
वुसम्
वुसौ
वुसान्
તૃતીયા
वुसेन
वुसाभ्याम्
वुसैः
ચતુર્થી
वुसाय
वुसाभ्याम्
वुसेभ्यः
પંચમી
वुसात् / वुसाद्
वुसाभ्याम्
वुसेभ्यः
ષષ્ઠી
वुसस्य
वुसयोः
वुसानाम्
સપ્તમી
वुसे
वुसयोः
वुसेषु


અન્ય