वुपादिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वुपादिकः
वुपादिकौ
वुपादिकाः
સંબોધન
वुपादिक
वुपादिकौ
वुपादिकाः
દ્વિતીયા
वुपादिकम्
वुपादिकौ
वुपादिकान्
તૃતીયા
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
ચતુર્થી
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
પંચમી
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
ષષ્ઠી
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
સપ્તમી
वुपादिके
वुपादिकयोः
वुपादिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वुपादिकः
वुपादिकौ
वुपादिकाः
સંબોધન
वुपादिक
वुपादिकौ
वुपादिकाः
દ્વિતીયા
वुपादिकम्
वुपादिकौ
वुपादिकान्
તૃતીયા
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
ચતુર્થી
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
પંચમી
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
ષષ્ઠી
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
સપ્તમી
वुपादिके
वुपादिकयोः
वुपादिकेषु