वुङ्गित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वुङ्गितः
वुङ्गितौ
वुङ्गिताः
સંબોધન
वुङ्गित
वुङ्गितौ
वुङ्गिताः
દ્વિતીયા
वुङ्गितम्
वुङ्गितौ
वुङ्गितान्
તૃતીયા
वुङ्गितेन
वुङ्गिताभ्याम्
वुङ्गितैः
ચતુર્થી
वुङ्गिताय
वुङ्गिताभ्याम्
वुङ्गितेभ्यः
પંચમી
वुङ्गितात् / वुङ्गिताद्
वुङ्गिताभ्याम्
वुङ्गितेभ्यः
ષષ્ઠી
वुङ्गितस्य
वुङ्गितयोः
वुङ्गितानाम्
સપ્તમી
वुङ्गिते
वुङ्गितयोः
वुङ्गितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वुङ्गितः
वुङ्गितौ
वुङ्गिताः
સંબોધન
वुङ्गित
वुङ्गितौ
वुङ्गिताः
દ્વિતીયા
वुङ्गितम्
वुङ्गितौ
वुङ्गितान्
તૃતીયા
वुङ्गितेन
वुङ्गिताभ्याम्
वुङ्गितैः
ચતુર્થી
वुङ्गिताय
वुङ्गिताभ्याम्
वुङ्गितेभ्यः
પંચમી
वुङ्गितात् / वुङ्गिताद्
वुङ्गिताभ्याम्
वुङ्गितेभ्यः
ષષ્ઠી
वुङ्गितस्य
वुङ्गितयोः
वुङ्गितानाम्
સપ્તમી
वुङ्गिते
वुङ्गितयोः
वुङ्गितेषु
અન્ય