वुङ्गनीय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वुङ्गनीयः
वुङ्गनीयौ
वुङ्गनीयाः
સંબોધન
वुङ्गनीय
वुङ्गनीयौ
वुङ्गनीयाः
દ્વિતીયા
वुङ्गनीयम्
वुङ्गनीयौ
वुङ्गनीयान्
તૃતીયા
वुङ्गनीयेन
वुङ्गनीयाभ्याम्
वुङ्गनीयैः
ચતુર્થી
वुङ्गनीयाय
वुङ्गनीयाभ्याम्
वुङ्गनीयेभ्यः
પંચમી
वुङ्गनीयात् / वुङ्गनीयाद्
वुङ्गनीयाभ्याम्
वुङ्गनीयेभ्यः
ષષ્ઠી
वुङ्गनीयस्य
वुङ्गनीययोः
वुङ्गनीयानाम्
સપ્તમી
वुङ्गनीये
वुङ्गनीययोः
वुङ्गनीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वुङ्गनीयः
वुङ्गनीयौ
वुङ्गनीयाः
સંબોધન
वुङ्गनीय
वुङ्गनीयौ
वुङ्गनीयाः
દ્વિતીયા
वुङ्गनीयम्
वुङ्गनीयौ
वुङ्गनीयान्
તૃતીયા
वुङ्गनीयेन
वुङ्गनीयाभ्याम्
वुङ्गनीयैः
ચતુર્થી
वुङ्गनीयाय
वुङ्गनीयाभ्याम्
वुङ्गनीयेभ्यः
પંચમી
वुङ्गनीयात् / वुङ्गनीयाद्
वुङ्गनीयाभ्याम्
वुङ्गनीयेभ्यः
ષષ્ઠી
वुङ्गनीयस्य
वुङ्गनीययोः
वुङ्गनीयानाम्
સપ્તમી
वुङ्गनीये
वुङ्गनीययोः
वुङ्गनीयेषु
અન્ય