वीरयितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
സംബോധന
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
ദ്വിതീയാ
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
തൃതീയാ
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
ചതുർഥീ
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
പഞ്ചമീ
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ഷഷ്ഠീ
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
സപ്തമീ
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
സംബോധന
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
ദ്വിതീയാ
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
തൃതീയാ
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
ചതുർഥീ
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
പഞ്ചമീ
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ഷഷ്ഠീ
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
സപ്തമീ
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु
മറ്റുള്ളവ