वीरयितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
સંબોધન
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
દ્વિતીયા
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
તૃતીયા
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
ચતુર્થી
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
પંચમી
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ષષ્ઠી
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
સપ્તમી
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
સંબોધન
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
દ્વિતીયા
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
તૃતીયા
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
ચતુર્થી
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
પંચમી
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
ષષ્ઠી
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
સપ્તમી
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु


અન્ય