वीरक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वीरकः
वीरकौ
वीरकाः
സംബോധന
वीरक
वीरकौ
वीरकाः
ദ്വിതീയാ
वीरकम्
वीरकौ
वीरकान्
തൃതീയാ
वीरकेण
वीरकाभ्याम्
वीरकैः
ചതുർഥീ
वीरकाय
वीरकाभ्याम्
वीरकेभ्यः
പഞ്ചമീ
वीरकात् / वीरकाद्
वीरकाभ्याम्
वीरकेभ्यः
ഷഷ്ഠീ
वीरकस्य
वीरकयोः
वीरकाणाम्
സപ്തമീ
वीरके
वीरकयोः
वीरकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वीरकः
वीरकौ
वीरकाः
സംബോധന
वीरक
वीरकौ
वीरकाः
ദ്വിതീയാ
वीरकम्
वीरकौ
वीरकान्
തൃതീയാ
वीरकेण
वीरकाभ्याम्
वीरकैः
ചതുർഥീ
वीरकाय
वीरकाभ्याम्
वीरकेभ्यः
പഞ്ചമീ
वीरकात् / वीरकाद्
वीरकाभ्याम्
वीरकेभ्यः
ഷഷ്ഠീ
वीरकस्य
वीरकयोः
वीरकाणाम्
സപ്തമീ
वीरके
वीरकयोः
वीरकेषु
മറ്റുള്ളവ