वीर શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वीरः
वीरौ
वीराः
સંબોધન
वीर
वीरौ
वीराः
દ્વિતીયા
वीरम्
वीरौ
वीरान्
તૃતીયા
वीरेण
वीराभ्याम्
वीरैः
ચતુર્થી
वीराय
वीराभ्याम्
वीरेभ्यः
પંચમી
वीरात् / वीराद्
वीराभ्याम्
वीरेभ्यः
ષષ્ઠી
वीरस्य
वीरयोः
वीराणाम्
સપ્તમી
वीरे
वीरयोः
वीरेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वीरः
वीरौ
वीराः
સંબોધન
वीर
वीरौ
वीराः
દ્વિતીયા
वीरम्
वीरौ
वीरान्
તૃતીયા
वीरेण
वीराभ्याम्
वीरैः
ચતુર્થી
वीराय
वीराभ्याम्
वीरेभ्यः
પંચમી
वीरात् / वीराद्
वीराभ्याम्
वीरेभ्यः
ષષ્ઠી
वीरस्य
वीरयोः
वीराणाम्
સપ્તમી
वीरे
वीरयोः
वीरेषु
અન્ય