वीतहव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वीतहव्यः
वीतहव्यौ
वीतहव्याः
સંબોધન
वीतहव्य
वीतहव्यौ
वीतहव्याः
દ્વિતીયા
वीतहव्यम्
वीतहव्यौ
वीतहव्यान्
તૃતીયા
वीतहव्येन
वीतहव्याभ्याम्
वीतहव्यैः
ચતુર્થી
वीतहव्याय
वीतहव्याभ्याम्
वीतहव्येभ्यः
પંચમી
वीतहव्यात् / वीतहव्याद्
वीतहव्याभ्याम्
वीतहव्येभ्यः
ષષ્ઠી
वीतहव्यस्य
वीतहव्ययोः
वीतहव्यानाम्
સપ્તમી
वीतहव्ये
वीतहव्ययोः
वीतहव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वीतहव्यः
वीतहव्यौ
वीतहव्याः
સંબોધન
वीतहव्य
वीतहव्यौ
वीतहव्याः
દ્વિતીયા
वीतहव्यम्
वीतहव्यौ
वीतहव्यान्
તૃતીયા
वीतहव्येन
वीतहव्याभ्याम्
वीतहव्यैः
ચતુર્થી
वीतहव्याय
वीतहव्याभ्याम्
वीतहव्येभ्यः
પંચમી
वीतहव्यात् / वीतहव्याद्
वीतहव्याभ्याम्
वीतहव्येभ्यः
ષષ્ઠી
वीतहव्यस्य
वीतहव्ययोः
वीतहव्यानाम्
સપ્તમી
वीतहव्ये
वीतहव्ययोः
वीतहव्येषु


અન્ય