वीजमान શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वीजमानः
वीजमानौ
वीजमानाः
સંબોધન
वीजमान
वीजमानौ
वीजमानाः
દ્વિતીયા
वीजमानम्
वीजमानौ
वीजमानान्
તૃતીયા
वीजमानेन
वीजमानाभ्याम्
वीजमानैः
ચતુર્થી
वीजमानाय
वीजमानाभ्याम्
वीजमानेभ्यः
પંચમી
वीजमानात् / वीजमानाद्
वीजमानाभ्याम्
वीजमानेभ्यः
ષષ્ઠી
वीजमानस्य
वीजमानयोः
वीजमानानाम्
સપ્તમી
वीजमाने
वीजमानयोः
वीजमानेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वीजमानः
वीजमानौ
वीजमानाः
સંબોધન
वीजमान
वीजमानौ
वीजमानाः
દ્વિતીયા
वीजमानम्
वीजमानौ
वीजमानान्
તૃતીયા
वीजमानेन
वीजमानाभ्याम्
वीजमानैः
ચતુર્થી
वीजमानाय
वीजमानाभ्याम्
वीजमानेभ्यः
પંચમી
वीजमानात् / वीजमानाद्
वीजमानाभ्याम्
वीजमानेभ्यः
ષષ્ઠી
वीजमानस्य
वीजमानयोः
वीजमानानाम्
સપ્તમી
वीजमाने
वीजमानयोः
वीजमानेषु
અન્ય