वीक्षित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वीक्षितः
वीक्षितौ
वीक्षिताः
સંબોધન
वीक्षित
वीक्षितौ
वीक्षिताः
દ્વિતીયા
वीक्षितम्
वीक्षितौ
वीक्षितान्
તૃતીયા
वीक्षितेन
वीक्षिताभ्याम्
वीक्षितैः
ચતુર્થી
वीक्षिताय
वीक्षिताभ्याम्
वीक्षितेभ्यः
પંચમી
वीक्षितात् / वीक्षिताद्
वीक्षिताभ्याम्
वीक्षितेभ्यः
ષષ્ઠી
वीक्षितस्य
वीक्षितयोः
वीक्षितानाम्
સપ્તમી
वीक्षिते
वीक्षितयोः
वीक्षितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वीक्षितः
वीक्षितौ
वीक्षिताः
સંબોધન
वीक्षित
वीक्षितौ
वीक्षिताः
દ્વિતીયા
वीक्षितम्
वीक्षितौ
वीक्षितान्
તૃતીયા
वीक्षितेन
वीक्षिताभ्याम्
वीक्षितैः
ચતુર્થી
वीक्षिताय
वीक्षिताभ्याम्
वीक्षितेभ्यः
પંચમી
वीक्षितात् / वीक्षिताद्
वीक्षिताभ्याम्
वीक्षितेभ्यः
ષષ્ઠી
वीक्षितस्य
वीक्षितयोः
वीक्षितानाम्
સપ્તમી
वीक्षिते
वीक्षितयोः
वीक्षितेषु
અન્ય