वीक्ष શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वीक्षः
वीक्षौ
वीक्षाः
સંબોધન
वीक्ष
वीक्षौ
वीक्षाः
દ્વિતીયા
वीक्षम्
वीक्षौ
वीक्षान्
તૃતીયા
वीक्षेण
वीक्षाभ्याम्
वीक्षैः
ચતુર્થી
वीक्षाय
वीक्षाभ्याम्
वीक्षेभ्यः
પંચમી
वीक्षात् / वीक्षाद्
वीक्षाभ्याम्
वीक्षेभ्यः
ષષ્ઠી
वीक्षस्य
वीक्षयोः
वीक्षाणाम्
સપ્તમી
वीक्षे
वीक्षयोः
वीक्षेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वीक्षः
वीक्षौ
वीक्षाः
સંબોધન
वीक्ष
वीक्षौ
वीक्षाः
દ્વિતીયા
वीक्षम्
वीक्षौ
वीक्षान्
તૃતીયા
वीक्षेण
वीक्षाभ्याम्
वीक्षैः
ચતુર્થી
वीक्षाय
वीक्षाभ्याम्
वीक्षेभ्यः
પંચમી
वीक्षात् / वीक्षाद्
वीक्षाभ्याम्
वीक्षेभ्यः
ષષ્ઠી
वीक्षस्य
वीक्षयोः
वीक्षाणाम्
સપ્તમી
वीक्षे
वीक्षयोः
वीक्षेषु
અન્ય