विहीन શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विहीनः
विहीनौ
विहीनाः
સંબોધન
विहीन
विहीनौ
विहीनाः
દ્વિતીયા
विहीनम्
विहीनौ
विहीनान्
તૃતીયા
विहीनेन
विहीनाभ्याम्
विहीनैः
ચતુર્થી
विहीनाय
विहीनाभ्याम्
विहीनेभ्यः
પંચમી
विहीनात् / विहीनाद्
विहीनाभ्याम्
विहीनेभ्यः
ષષ્ઠી
विहीनस्य
विहीनयोः
विहीनानाम्
સપ્તમી
विहीने
विहीनयोः
विहीनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विहीनः
विहीनौ
विहीनाः
સંબોધન
विहीन
विहीनौ
विहीनाः
દ્વિતીયા
विहीनम्
विहीनौ
विहीनान्
તૃતીયા
विहीनेन
विहीनाभ्याम्
विहीनैः
ચતુર્થી
विहीनाय
विहीनाभ्याम्
विहीनेभ्यः
પંચમી
विहीनात् / विहीनाद्
विहीनाभ्याम्
विहीनेभ्यः
ષષ્ઠી
विहीनस्य
विहीनयोः
विहीनानाम्
સપ્તમી
विहीने
विहीनयोः
विहीनेषु


અન્ય