विहित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विहितः
विहितौ
विहिताः
സംബോധന
विहित
विहितौ
विहिताः
ദ്വിതീയാ
विहितम्
विहितौ
विहितान्
തൃതീയാ
विहितेन
विहिताभ्याम्
विहितैः
ചതുർഥീ
विहिताय
विहिताभ्याम्
विहितेभ्यः
പഞ്ചമീ
विहितात् / विहिताद्
विहिताभ्याम्
विहितेभ्यः
ഷഷ്ഠീ
विहितस्य
विहितयोः
विहितानाम्
സപ്തമീ
विहिते
विहितयोः
विहितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विहितः
विहितौ
विहिताः
സംബോധന
विहित
विहितौ
विहिताः
ദ്വിതീയാ
विहितम्
विहितौ
विहितान्
തൃതീയാ
विहितेन
विहिताभ्याम्
विहितैः
ചതുർഥീ
विहिताय
विहिताभ्याम्
विहितेभ्यः
പഞ്ചമീ
विहितात् / विहिताद्
विहिताभ्याम्
विहितेभ्यः
ഷഷ്ഠീ
विहितस्य
विहितयोः
विहितानाम्
സപ്തമീ
विहिते
विहितयोः
विहितेषु


മറ്റുള്ളവ