विस्फुलिङ्ग ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विस्फुलिङ्गः
विस्फुलिङ्गौ
विस्फुलिङ्गाः
സംബോധന
विस्फुलिङ्ग
विस्फुलिङ्गौ
विस्फुलिङ्गाः
ദ്വിതീയാ
विस्फुलिङ्गम्
विस्फुलिङ्गौ
विस्फुलिङ्गान्
തൃതീയാ
विस्फुलिङ्गेन
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गैः
ചതുർഥീ
विस्फुलिङ्गाय
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
പഞ്ചമീ
विस्फुलिङ्गात् / विस्फुलिङ्गाद्
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
ഷഷ്ഠീ
विस्फुलिङ्गस्य
विस्फुलिङ्गयोः
विस्फुलिङ्गानाम्
സപ്തമീ
विस्फुलिङ्गे
विस्फुलिङ्गयोः
विस्फुलिङ्गेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विस्फुलिङ्गः
विस्फुलिङ्गौ
विस्फुलिङ्गाः
സംബോധന
विस्फुलिङ्ग
विस्फुलिङ्गौ
विस्फुलिङ्गाः
ദ്വിതീയാ
विस्फुलिङ्गम्
विस्फुलिङ्गौ
विस्फुलिङ्गान्
തൃതീയാ
विस्फुलिङ्गेन
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गैः
ചതുർഥീ
विस्फुलिङ्गाय
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
പഞ്ചമീ
विस्फुलिङ्गात् / विस्फुलिङ्गाद्
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
ഷഷ്ഠീ
विस्फुलिङ्गस्य
विस्फुलिङ्गयोः
विस्फुलिङ्गानाम्
സപ്തമീ
विस्फुलिङ्गे
विस्फुलिङ्गयोः
विस्फुलिङ्गेषु
മറ്റുള്ളവ