विसित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विसितः
विसितौ
विसिताः
સંબોધન
विसित
विसितौ
विसिताः
દ્વિતીયા
विसितम्
विसितौ
विसितान्
તૃતીયા
विसितेन
विसिताभ्याम्
विसितैः
ચતુર્થી
विसिताय
विसिताभ्याम्
विसितेभ्यः
પંચમી
विसितात् / विसिताद्
विसिताभ्याम्
विसितेभ्यः
ષષ્ઠી
विसितस्य
विसितयोः
विसितानाम्
સપ્તમી
विसिते
विसितयोः
विसितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
विसितः
विसितौ
विसिताः
સંબોધન
विसित
विसितौ
विसिताः
દ્વિતીયા
विसितम्
विसितौ
विसितान्
તૃતીયા
विसितेन
विसिताभ्याम्
विसितैः
ચતુર્થી
विसिताय
विसिताभ्याम्
विसितेभ्यः
પંચમી
विसितात् / विसिताद्
विसिताभ्याम्
विसितेभ्यः
ષષ્ઠી
विसितस्य
विसितयोः
विसितानाम्
સપ્તમી
विसिते
विसितयोः
विसितेषु
અન્ય