विसर्प ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विसर्पः
विसर्पौ
विसर्पाः
സംബോധന
विसर्प
विसर्पौ
विसर्पाः
ദ്വിതീയാ
विसर्पम्
विसर्पौ
विसर्पान्
തൃതീയാ
विसर्पेण
विसर्पाभ्याम्
विसर्पैः
ചതുർഥീ
विसर्पाय
विसर्पाभ्याम्
विसर्पेभ्यः
പഞ്ചമീ
विसर्पात् / विसर्पाद्
विसर्पाभ्याम्
विसर्पेभ्यः
ഷഷ്ഠീ
विसर्पस्य
विसर्पयोः
विसर्पाणाम्
സപ്തമീ
विसर्पे
विसर्पयोः
विसर्पेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विसर्पः
विसर्पौ
विसर्पाः
സംബോധന
विसर्प
विसर्पौ
विसर्पाः
ദ്വിതീയാ
विसर्पम्
विसर्पौ
विसर्पान्
തൃതീയാ
विसर्पेण
विसर्पाभ्याम्
विसर्पैः
ചതുർഥീ
विसर्पाय
विसर्पाभ्याम्
विसर्पेभ्यः
പഞ്ചമീ
विसर्पात् / विसर्पाद्
विसर्पाभ्याम्
विसर्पेभ्यः
ഷഷ്ഠീ
विसर्पस्य
विसर्पयोः
विसर्पाणाम्
സപ്തമീ
विसर्पे
विसर्पयोः
विसर्पेषु