विष्ठित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विष्ठितः
विष्ठितौ
विष्ठिताः
સંબોધન
विष्ठित
विष्ठितौ
विष्ठिताः
દ્વિતીયા
विष्ठितम्
विष्ठितौ
विष्ठितान्
તૃતીયા
विष्ठितेन
विष्ठिताभ्याम्
विष्ठितैः
ચતુર્થી
विष्ठिताय
विष्ठिताभ्याम्
विष्ठितेभ्यः
પંચમી
विष्ठितात् / विष्ठिताद्
विष्ठिताभ्याम्
विष्ठितेभ्यः
ષષ્ઠી
विष्ठितस्य
विष्ठितयोः
विष्ठितानाम्
સપ્તમી
विष्ठिते
विष्ठितयोः
विष्ठितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
विष्ठितः
विष्ठितौ
विष्ठिताः
સંબોધન
विष्ठित
विष्ठितौ
विष्ठिताः
દ્વિતીયા
विष्ठितम्
विष्ठितौ
विष्ठितान्
તૃતીયા
विष्ठितेन
विष्ठिताभ्याम्
विष्ठितैः
ચતુર્થી
विष्ठिताय
विष्ठिताभ्याम्
विष्ठितेभ्यः
પંચમી
विष्ठितात् / विष्ठिताद्
विष्ठिताभ्याम्
विष्ठितेभ्यः
ષષ્ઠી
विष्ठितस्य
विष्ठितयोः
विष्ठितानाम्
સપ્તમી
विष्ठिते
विष्ठितयोः
विष्ठितेषु
અન્ય