विष्कितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विष्कितव्यः
विष्कितव्यौ
विष्कितव्याः
સંબોધન
विष्कितव्य
विष्कितव्यौ
विष्कितव्याः
દ્વિતીયા
विष्कितव्यम्
विष्कितव्यौ
विष्कितव्यान्
તૃતીયા
विष्कितव्येन
विष्कितव्याभ्याम्
विष्कितव्यैः
ચતુર્થી
विष्कितव्याय
विष्कितव्याभ्याम्
विष्कितव्येभ्यः
પંચમી
विष्कितव्यात् / विष्कितव्याद्
विष्कितव्याभ्याम्
विष्कितव्येभ्यः
ષષ્ઠી
विष्कितव्यस्य
विष्कितव्ययोः
विष्कितव्यानाम्
સપ્તમી
विष्कितव्ये
विष्कितव्ययोः
विष्कितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
विष्कितव्यः
विष्कितव्यौ
विष्कितव्याः
સંબોધન
विष्कितव्य
विष्कितव्यौ
विष्कितव्याः
દ્વિતીયા
विष्कितव्यम्
विष्कितव्यौ
विष्कितव्यान्
તૃતીયા
विष्कितव्येन
विष्कितव्याभ्याम्
विष्कितव्यैः
ચતુર્થી
विष्कितव्याय
विष्कितव्याभ्याम्
विष्कितव्येभ्यः
પંચમી
विष्कितव्यात् / विष्कितव्याद्
विष्कितव्याभ्याम्
विष्कितव्येभ्यः
ષષ્ઠી
विष्कितव्यस्य
विष्कितव्ययोः
विष्कितव्यानाम्
સપ્તમી
विष्कितव्ये
विष्कितव्ययोः
विष्कितव्येषु
અન્ય