विष्कित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विष्कितः
विष्कितौ
विष्किताः
સંબોધન
विष्कित
विष्कितौ
विष्किताः
દ્વિતીયા
विष्कितम्
विष्कितौ
विष्कितान्
તૃતીયા
विष्कितेन
विष्किताभ्याम्
विष्कितैः
ચતુર્થી
विष्किताय
विष्किताभ्याम्
विष्कितेभ्यः
પંચમી
विष्कितात् / विष्किताद्
विष्किताभ्याम्
विष्कितेभ्यः
ષષ્ઠી
विष्कितस्य
विष्कितयोः
विष्कितानाम्
સપ્તમી
विष्किते
विष्कितयोः
विष्कितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विष्कितः
विष्कितौ
विष्किताः
સંબોધન
विष्कित
विष्कितौ
विष्किताः
દ્વિતીયા
विष्कितम्
विष्कितौ
विष्कितान्
તૃતીયા
विष्कितेन
विष्किताभ्याम्
विष्कितैः
ચતુર્થી
विष्किताय
विष्किताभ्याम्
विष्कितेभ्यः
પંચમી
विष्कितात् / विष्किताद्
विष्किताभ्याम्
विष्कितेभ्यः
ષષ્ઠી
विष्कितस्य
विष्कितयोः
विष्कितानाम्
સપ્તમી
विष्किते
विष्कितयोः
विष्कितेषु


અન્ય