विषा ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विषा
विषे
विषाः
സംബോധന
विषे
विषे
विषाः
ദ്വിതീയാ
विषाम्
विषे
विषाः
തൃതീയാ
विषया
विषाभ्याम्
विषाभिः
ചതുർഥീ
विषायै
विषाभ्याम्
विषाभ्यः
പഞ്ചമീ
विषायाः
विषाभ्याम्
विषाभ्यः
ഷഷ്ഠീ
विषायाः
विषयोः
विषाणाम्
സപ്തമീ
विषायाम्
विषयोः
विषासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विषा
विषे
विषाः
സംബോധന
विषे
विषे
विषाः
ദ്വിതീയാ
विषाम्
विषे
विषाः
തൃതീയാ
विषया
विषाभ्याम्
विषाभिः
ചതുർഥീ
विषायै
विषाभ्याम्
विषाभ्यः
പഞ്ചമീ
विषायाः
विषाभ्याम्
विषाभ्यः
ഷഷ്ഠീ
विषायाः
विषयोः
विषाणाम्
സപ്തമീ
विषायाम्
विषयोः
विषासु


മറ്റുള്ളവ