विषय ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
विषयः
विषयौ
विषयाः
സംബോധന
विषय
विषयौ
विषयाः
ദ്വിതീയാ
विषयम्
विषयौ
विषयान्
തൃതീയാ
विषयेण
विषयाभ्याम्
विषयैः
ചതുർഥീ
विषयाय
विषयाभ्याम्
विषयेभ्यः
പഞ്ചമീ
विषयात् / विषयाद्
विषयाभ्याम्
विषयेभ्यः
ഷഷ്ഠീ
विषयस्य
विषययोः
विषयाणाम्
സപ്തമീ
विषये
विषययोः
विषयेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
विषयः
विषयौ
विषयाः
സംബോധന
विषय
विषयौ
विषयाः
ദ്വിതീയാ
विषयम्
विषयौ
विषयान्
തൃതീയാ
विषयेण
विषयाभ्याम्
विषयैः
ചതുർഥീ
विषयाय
विषयाभ्याम्
विषयेभ्यः
പഞ്ചമീ
विषयात् / विषयाद्
विषयाभ्याम्
विषयेभ्यः
ഷഷ്ഠീ
विषयस्य
विषययोः
विषयाणाम्
സപ്തമീ
विषये
विषययोः
विषयेषु