विषय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विषयः
विषयौ
विषयाः
સંબોધન
विषय
विषयौ
विषयाः
દ્વિતીયા
विषयम्
विषयौ
विषयान्
તૃતીયા
विषयेण
विषयाभ्याम्
विषयैः
ચતુર્થી
विषयाय
विषयाभ्याम्
विषयेभ्यः
પંચમી
विषयात् / विषयाद्
विषयाभ्याम्
विषयेभ्यः
ષષ્ઠી
विषयस्य
विषययोः
विषयाणाम्
સપ્તમી
विषये
विषययोः
विषयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
विषयः
विषयौ
विषयाः
સંબોધન
विषय
विषयौ
विषयाः
દ્વિતીયા
विषयम्
विषयौ
विषयान्
તૃતીયા
विषयेण
विषयाभ्याम्
विषयैः
ચતુર્થી
विषयाय
विषयाभ्याम्
विषयेभ्यः
પંચમી
विषयात् / विषयाद्
विषयाभ्याम्
विषयेभ्यः
ષષ્ઠી
विषयस्य
विषययोः
विषयाणाम्
સપ્તમી
विषये
विषययोः
विषयेषु