विषद શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विषदः
विषदौ
विषदाः
સંબોધન
विषद
विषदौ
विषदाः
દ્વિતીયા
विषदम्
विषदौ
विषदान्
તૃતીયા
विषदेन
विषदाभ्याम्
विषदैः
ચતુર્થી
विषदाय
विषदाभ्याम्
विषदेभ्यः
પંચમી
विषदात् / विषदाद्
विषदाभ्याम्
विषदेभ्यः
ષષ્ઠી
विषदस्य
विषदयोः
विषदानाम्
સપ્તમી
विषदे
विषदयोः
विषदेषु
એક.
દ્વિ
બહુ.
પ્રથમા
विषदः
विषदौ
विषदाः
સંબોધન
विषद
विषदौ
विषदाः
દ્વિતીયા
विषदम्
विषदौ
विषदान्
તૃતીયા
विषदेन
विषदाभ्याम्
विषदैः
ચતુર્થી
विषदाय
विषदाभ्याम्
विषदेभ्यः
પંચમી
विषदात् / विषदाद्
विषदाभ्याम्
विषदेभ्यः
ષષ્ઠી
विषदस्य
विषदयोः
विषदानाम्
સપ્તમી
विषदे
विषदयोः
विषदेषु
અન્ય